OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 28, 2019

लोकसभानिर्वाचनं - चतुर्थसोपानं श्वः ; मण्डलानि ७२।
    नवदिल्ली >  भारतलोकसभानिर्वाचनस्य चतुर्थसोपानं श्वः सम्पद्यते। ९ राज्येषु ७२ मण्डलेषु सम्पद्यमानस्य मतदानस्य घोषप्रचारणं ह्यः समाप्तम्। अनेन ३७४ मण्डलेषु मतदानप्रक्रिया सम्पूर्णतामाप्नोति।
  चतुर्थसोपाने मतदानप्रक्रिया सम्पत्स्यमानानि राज्यानि संख्या च - महाराष्ट्रं - १७, उत्तरप्रदेशः - १३, राजस्थानं - १३, वंगः - ८, मघ्यप्रदेशः - ६, ओडिशा - ६, बीहार् - ५, झार्खण्ड् - ३, जम्मुकाश्मीर् - १। ओडिशायाम् अवशिष्टेषु ४१ मण्डलेषु विधानसभानिर्वाचनमपि श्व एव भविष्यति।