OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 1, 2019

वैद्यविज्ञानेन वैदेही श्रद्धास्पदा भवतु!
बुद्धिविकासाय संस्कृताध्ययनम्।
  प्रमाणत्वेन   बालकानां वार्तावाहिनी। 


  कोच्ची> विशेषतया परिगणनार्हा भवति वैदेही नाम बालिका। संस्कृताध्ययनेन मानसिक-बौद्धिकवैषम्यानां पारंगन्तुं शक्यते इत्यस्य प्रमाणवत् निदर्शनं भवति सम्प्रतिवार्तायाः १०२ - तमं वार्तासोपानम्।
    अस्माकम् शिशुः मानसिक-बौद्धिक क्लेशैः पीडिता इति ज्ञात्वा पितरौ तस्यै बाल्यात् एव संस्कृतशिक्षां दातुमारभताम् । अत एव तस्यैः विना विलम्बं सरस्वतीदेव्याः कटाक्षमलभत। 
संस्कृतभाषाध्ययनं वैदेह्याः बुद्धिमण्डलं कियन्मात्रं प्राकाशयत् इति द्रष्टुं वैदेह्याः वार्ताप्रस्तुतिः दृश्यताम्।  समाजेषु पार्श्वेषु परित्यक्तानाम् ईदृशानां शिशूनां पुनरुन्नयनं संस्कृताध्ययनेन शक्यते। अतः स्वस्य अपत्यस्य बुद्धिमण्डलस्य विकासः यैः ईप्स्यते तैः स्वस्य अपत्याय संस्कृताध्ययनाय  सन्दर्भः दातव्यः।
https://youtu.be/rwDtfMoesI8