OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 1, 2019

केरलपुनर्निर्माणाय जर्मनिराष्ट्रस्य १४०० कोटि रूप्यकाणि। 
प्रलयानन्तरकेरलस्य पुनर्निर्माणाय जर्मनीयसर्वकारस्य 'के एफ् डब्ल्यू' नामिकायाः आर्थिकसंस्थायाः ऋणं स्वीकर्तुं केन्द्रसर्वकारस्य अनुमतिः लब्धा। २०कोटि डोलर् परिमितानि [प्रायः १४०० कोटिरूप्यकाणि] केरलाय लब्धुमर्हन्ति। 
  विश्ववित्तकोशात् १७२५ कोटिरूप्यकाणां साहाय्यमनुगम्य एव जर्मन्याः ऋणसाहाय्यं लभते। एतद्धनं सार्वजनीनवीथीपुनर्निर्माणविकासपरियोजनायै उपयुज्यते।