OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 10, 2019

लोकश्रद्धा 'श्रीहरिक्कोट्टां' प्रति।
श्रीहरिक्कोट्टा > चन्द्रस्य दक्षिणध्रुवं प्रति भारतस्य सञ्चाराय सिद्धतामनुवर्तमानं श्रीहरिक्कोट्टाभिधेयं विक्षेपणकेन्द्रं लोकश्रद्धामाकर्षति। 'चन्द्रयानं -२' पेटकस्य विक्षेपाय केवलं पञ्च दिनानि अवशिष्यन्ते। सतीष् धवान् बहिराकाशकेन्द्रे एे एस् आर् ओ शास्त्रज्ञाः साङ्केतिकविदग्धाश्च सिद्धताव्यवस्थायाः अन्तिमसोपाने व्यापरन्ति। 
   जि एस् एल् वि मार्क् ३ इत्यस्मात् शक्तादग्निबाणात् जूलाई १५तमे दिनाङ्के उषसि २.५१ वादने चन्द्रयानस्य अटनमारभते। ५३ दिनानां सञ्चारानन्तरं चान्द्रपथं प्राप्स्यति। ततः १४दिनानां निरीक्षणं परिकल्प्यते।