OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 23, 2019

बहिराकाशे नवचरितं विरच्य भारतं ; चन्द्रयानं भ्रमणपथं प्राप्तम्। 
श्रीहरिक्कोट्टा >  २०१९ जूलाई २२ अपराह्ने २.४३ भारतस्य अभिमाननिमेषः! भारतस्य द्वितीयं चन्द्रपर्यवेषणपेटकं वहन् 'बाहुबलिः' [जि एस् एल् वि मार्क् ३ गोलान्तरप्रक्षेपिणी] सतीष् धवान् बहिराकाशकेन्द्रात्  बहिराकाशं प्रति उदगच्छत्। षोडशनिमेषाभ्यन्तरे चन्द्रयानं विक्षेपणीतः विच्छेदितं भ्रमणपथं प्राप्तं च। अचिरादेव चन्द्रयानस्य नियन्त्रणं बङ्गुलुरुस्थया ऐ एस् आर् ओ संस्थया स्वीकृतम्। 
   चन्द्रयानविक्षेपणं विजयपथं प्राप्तमिति ऐ एस् आर् ओ अध्यक्षः डो. के शिवः अवादीत्। राष्ट्रपतिः रामनाथकोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः राष्ट्रनेतारः चन्द्रयानदौत्यस्य भूमिकायां प्रयतितवतः शास्त्रज्ञान् अभिनन्दितवन्तः।