OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 15, 2019

सोलनस्थले त्रितलात्मक-अतिथ्यागारः भूमौ पपात, पञ्चविंशतिजनाः त्रापिताः,त्रयो मृताः चतुर्दशजनाश्च भूमौ विलीनाः।
-सन्दीपकोठारिः

   सोलनम् ,जे एन् एन् > हिमाचलप्रान्त-सोलनस्थलस्य कुमारहट्टी इत्यस्मिन् स्थाने गतरविवासरे मध्याह्ने त्रितलात्मकः अतिथ्यागारः भग्नीभूय भूमौ पपात। भवनेऽस्मिन् द्विचत्वारिंशज्जनाः आसन् अथ च भोजनार्थमागताः त्रिंशत्सैन्यजनाः अपि भूमौ आपतितवन्तः। अनुमीयते यत् अस्मिन्नतिथिगारे सैनिकसहिताः पञ्चदश जनाः कालेन कबलीकृताः इति। त्रयः मृताश्च निर्गमिताः। मृतशरीरेषु च एकः राजकिशोरः अपि आसीत्। अवधेयास्पदं यत् सेनायाः त्रिंशज्जनेषु सप्तदशजनाः पुञ्जीभूतात् मृदवशिष्टात् अन्यैरुद्धृताः। येषु द्वौ  च व्याघातेन अतीव ग्रस्तौ।
      भूमौ विलीनाः द्वाद्वशजनाः इदानीमपि अनवगताः। अष्टजनानां च रक्षाकार्यमपि निरवहत्। अतिथ्यागाराधिपतेः साहिलकुमारस्य समग्रपरिवारजनाः अत्रैव निवसन्तः आसन्। दैवानुकूलतया इदमभवत् यत् तदीयात्मजाः तस्मिन्नापत्काले बहिर्गताः परं साहिलस्य धर्मांगिनी अपि भूमिक्षतिग्रस्ते निपतिता सा च अत्यपायस्थितौ प्रत्युद्धृता च। घटनाक्रमेऽस्मिन् पञ्चकूलातः एन् डी आर् एफ् इत्यस्य सुरक्षाकर्तारः समुपस्थिताः  च। दुर्घटनानिवारणप्रयत्नः अचिरात् समारब्धम्।।