OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 7, 2019

भारतस्य उज्वलविजयः ; उपान्त्यचक्रे न्यूसिलान्ट् प्रतियोगी। 
भारतदलम्।
 रोहित् शर्मणः चरित्रशतकम्।
आस्ट्रेलिया दक्षिणाफ्रिक्कया पराजिता।
लीड्स् > एकदिनक्रिक्कट्क्रीडायाः विश्वचषकस्पर्धायां श्रीलङ्कां विरुध्य भारतस्य उज्वलविजयः। प्रवेशकक्रीडकयोः रोहित् शर्मा - लोकेष् राहुलयोः शतकाभ्यां ताडकसप्तकस्य विजयः। प्राप्तधावनाङ्कसंख्या - निश्चिते ५० क्षेपणचक्रे श्रीलङ्का २६४, ७ ताडकैः ; भारतं - ४३.३ क्षेपणचक्रे २६५, ३ ताडकानां विनष्टेन ।
  पञ्चमं शतकं प्राप्य भारतस्य प्रवेशकताडकः रोहित् शर्मा [१०३] नूतनं चरितं व्यरचयत्। एकस्यां विश्वचषकक्रीडापरम्परायां प्रप्रथममेव कश्चन ताडकः पञ्च शतकानि अवाप्नोति। तथा च विश्वचषकचरिते रोहितस्य षष्ठं शतकं भवत्येतत्। अनेन रोहितः विश्वचषके अत्यधिकः शतकवानिति सच्चिन् टेन्टुल्कर् वर्यस्य विशिष्टपदेन सह प्राप्तवान् च। रोहितादृते इतरः प्रवेशताडकः लोकेष् राहुलः अपि शतकं [१११] प्राप्तवान्।
   उपान्त्यचक्रे भारतं न्यूसिलान्टेन सह स्पर्धिष्यते। अन्यस्यां प्रतियोगितायां आस्ट्रेलिया दक्षिणाफ्रिक्कया अभिभूता। अनेन फलेन आस्ट्रेलिया- इङ्गलण्ट् उपान्त्यस्पर्धा सम्पत्स्यते।