OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 4, 2019

आर्थिकसर्वेक्षणस्य लक्ष्यं पञ्चलक्षं कोटि डोलर् धनस्य साम्पतिक-व्यवस्था-परिपुष्टिः - नरेन्द्रमोदी।

     नवदिल्ली> धनमन्त्रिणी निर्मला सीताराम महाभागया अद्य लोकसभायं प्रकाशितं आर्थिकसर्वेक्षणम् राष्ट्रस्य आर्थिकवर्धनस्य रूपरेखा कथम् इति स्पष्टीक्रियते इति नरेन्द्रमोदिना  उक्तम्। ऊर्ज मण्डलेषु, साङ्केतिक मण्डलेषु तथा सामूहिकमडलेषु च वर्धनं साम्पतिक सर्वेक्षणं  प्रतिपाद्यते इति टिट्वर् माध्यमेन सः उक्तवान् I 
    २०१९ - २०२० संवत्सरे राष्ट्रस्य आर्थिकवर्धने उन्नतिः भविष्यति इति सर्वेक्षणे संसूचितम्। आर्थिकपरिपुष्टिमानः ६.८ तः ७ इति वर्धनं स्यात्।