OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 11, 2020

कोरोणव्यापनात्  प्रतिरोधाय केरलेषु विद्यालयाः पिहिताः।
     तिरुवनन्दपुरम्> केरलेषु अपि कोविद्१९ विषाणुः व्याप्यते इत्यनेन रोगव्यापन प्रतिरोधमुद्‌दिश्य विरामः ख्यापितः। विधानसभया निर्णयः स्वीकृतः। मार्च् मासस्य ३१ दिनाङ्कपर्यन्तम् अस्ति विरामः । किन्तु ८, ९, १०, ११, १२ कक्ष्यायाः छात्रेभ्यः परीक्षाः प्रचलिष्यन्ति। १ कक्ष्यातः ७ पर्यन्तं परीक्षा न भविष्यति।