OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 23, 2020

कोरोण- इट्टलीराष्ट्रे मृताः 5476, यु एस् 100+‍ (24 होराभ्यन्तरे) 
    रोम्> कोरोणा विषाणुना ग्रसिताः 651 जनाः इट्टली राष्ट्रे मृताः। इतः पर्यन्तं मृतानां संख्या 5,476 इत्यभवत्। शनिवासरे 793 जनाः हताः रविवासरे मृतानां संख्या न्यूनीभूत्वा 651 इत्यभवत्। रोगनियन्त्रणाय यात्रा सर्वा रोधिता। इट्टलिसर्वकारेण  यु एस् सैनिकानां साहाय्यं प्रार्थितम् इति यु एस् प्रतिरोध सचिवेन मार्क्‌ एस्पेर् महोदयेन उक्तम्। मुखावरणं स्वसनसहाययन्त्रम् इत्यादि चिकित्सोपकरणानि च इट्टलिराष्ट्रेण अभ्यर्थितम् इत्यपि तेनाेक्तम्।
       यूरोप् भूखण्डेषु रोगग्रस्थानां संख्यायाम् द्वितीयस्थाने स्पेयिन् राष्ट्रं भवतिI 1700 जनाः मृताः इत्यस्मात्‌। त्वरितप्रकमाः एप्रिल् मासस्य ११ दिनाङ्कपर्यन्तं दीर्घितं  भविष्यति। इतः पर्यन्तम् आविश्वं 13,000 जनाः मृताः सन्ति।