OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 26, 2020

कोरोणायाः आगामिनि प्रभवकेन्द्रं यूएस्  - विश्वस्वास्थ्यसंस्था। 
  वाषिङ्टण् >  कोरोणाविषाणोः आगामिनि प्रभवकेन्द्रं यू एस् भविष्यतीति विश्वस्वास्थ्यसंस्थायाः पूर्वसूचना। अमेरिक्कायां कोविड्-१९ रोगिणः वर्धमानाः सन्तीति कारणतः एवेदं निगमनमिति WHO इत्यस्य वक्त्री मार्गरट् हारिस् उक्तवती। 
  गते एकस्मिन् दिने ११,०७४ जनाः यू एस् मध्ये  विषाणुबाधिताः अभवन्। आहत्य रोगबाधिताः ५५,४१६ अभवन्। मरणानि तु ७८९। 
  किन्तु इतो यावत् यू एस् राष्ट्रे सम्पूर्णपिधानं (Lockdown) न प्रख्यापितम् इत्यनेन ट्रम्पस्य उपरि द्वेषरोषः वर्तते।