OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 4, 2020

भारते सप्त कोरोणाबाधिताः। 
 नवदिल्ली >  भारते कोरोणाविषाणुबाधितानां संख्या सप्त अभवत्। राजस्थाने 'कोविड् - १९' स्थिरीकृतस्य इट्टलीयविनोदसञ्चारिणः पत्नी अपि विषाणुबाधितेति सूचिता। पूणैस्थायां राष्ट्रिय विषाणुसंस्थायां कृते स्रवशोधने एवं निर्णीतम्। अनेन भारते वर्तमानेषु विषाणुबाधिताः सप्ताभवन्। 
  किन्तु परिभ्रान्तेः आवश्यकता नास्तीति विषाणुबाधाव्यापननिरोधाय फलप्रदाः प्रक्रमाः स्वीकृताः इति च प्रधानमन्त्रिणा निगदितम्। 
 यू एस् राष्ट्रे मरणानि सप्त। > ९१ जनाः विषाणुबाधया विद्यमाने अमेरिक्काराष्ट्रे सप्त मृत्युमुपगता इति उपाध्यक्षः मैक् पेन्स् उक्तवान्। सर्वाणि मरणानि वाषिङ्टणराज्ये एव अभवन्।