OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 6, 2020

कोरोण-विषाणुव्यापनं पशून् प्रति। 

प्रतीकचित्रम्
    होङ्कोङ्> आविश्वं कोरोणविषाणुना भीत्या तिष्ठद्भ्यः भीतिं वितीर्य नूतनम् आवेदनम् आगतम्। मनुष्यात् पशुं प्रति रोगाणुव्यापनम् अभवत् इत्यस्ति आवेदनम् I कोरोण ग्रस्तायाः ६० वयस्कायाः  शुनकः एव रोगग्रस्तः। शुनकोऽयं कतिपय दिनानि यावत् निरीक्षणे आसीत्I किन्तु मनुष्यापेक्षया अणुव्यापनस्य तीष्णतायां मितत्वम् अस्ति इति होङ्कोङ्ङस्य कार्षिक मत्स्य प्राकृतिक संरक्षण-विभागेन प्रोक्तम्I