OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 16, 2020

कोरोणां प्रतिरोद्धुं 'सार्क् निधिः' अपेक्षितः - भारतम्। 
 नवदिल्ली > आगोलव्यापकं कोरोणा विषाणुं कोविड् - १९ इत्याख्यं रोगं च प्रतिरोद्धुं सार्क् राष्ट्रैः विपत्कालीननिधिः रीपवत्करणीयः इति भारतेन अपेक्षितम्। एतदर्थं प्रप्रथमं स्वविहितरूपेण एककोटिपरिमितं डोलर् [प्रायशः ७४ कोटि रूप्यकाणि] भारतेन वाग्दत्तम्। सार्क् राष्ट्राधिपैः सह गतदिने कृते 'वीडियो कोण्फरन्स्' सम्मेलने प्रधानमन्त्री नरेन्द्रमोदी एवमुद्घोषणं कृतवान्। 
  निर्देशममुं बङ्गलादेशः, श्रीलङ्का, मालिद्वीपः, नेपालः, भूट्टानः, अफ्गानिस्थानं इत्येतानि राष्ट्राणि स्वागतं कृतवतः।