OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 1, 2020

भारते कोविड्मरणं व्यापनं च विकसितराष्ट्रेभ्यः अपेक्षया अतिन्यूनम्। 
नवदिल्ली >  कोविड्व्यापनस्य तथा मरणस्य च मानं विकसितराष्ट्रेभ्यः अपेक्षया भारते अतिन्यूनमिति केन्द्रस्वास्थ्यमन्त्रालयस्य 'वोल्डोमीटर्' नामकस्य अन्तर्जालसङ्केतस्य च अन्वीक्षणेन स्पष्टीक्रियते। 
  रोगबाधितानां द्विगुणीकरणस्य कालः यू के , यू एस्, इट्टली, स्पेयिन्, इत्यादीनि राष्ट्रेभ्यः अपेक्षया अधिकः अस्ति। मृत्युमाने च भारतस्य स्थितिः इतरराष्ट्रेभ्यः श्रेष्ठा भवति। किन्तु कानडाराष्ट्रं भारतात् श्रेष्ठमिति पूर्वोक्तेन अन्वीक्षणेन स्पष्टीकृतम्।