OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 6, 2020

पिधानं ४० दिनानि अतीतान्यपि रोगसङ्क्रमणस्य वर्धनम् आशङ्कायते। 
 नवदिल्ली >  भारते सम्पूर्णं पिधानं चत्वारिंशद्दिनानि अतीतान्यपि राष्ट्रस्य विविधेषु प्रान्तेषु कोविड्रोगसंक्रमणं तीव्रतया वर्धते इति आशङ्कां जनयति। रोगबाधितानां संख्या ४६,०००अतीता। मृत्युसंख्या अपि शीघ्रं वर्धते। महाराष्ट्रं, गुजरात्, तमिल्नाट् , दिल्ली इत्यादिषु राज्येषु रोगः नियन्त्रणातीतः वर्तते। 
  महाराष्ट्रे गतदिने ८४१ जनानां रोगबाधा दृढीकृता। अनेन रुग्णानां संख्या १५,००० अतीता। धारावी, मुम्बई इत्यादिषु प्रान्तेषु पिधाने तीव्रं नियन्त्रणं विधत्तम्। मुम्बय्यां १४५९ तीव्रव्यापनमण्डलानि सन्ति।  राज्ये १४ जनपदानि रक्तमण्डलानि विहितानि। 
  गुजरात राज्ये रुग्णानां तथा मरणानां संख्या मङ्गलवासरे उच्चस्थितिं प्राप्ता। ४४१ नूतनाः रोगिणः, ४९ मरणानि च अभवन्। 
  दिल्ल्यां गतदिने २०६ जनाः कोविड्बाधिताः जाताः। रुग्णसंख्या कृत्स्नं ५१०० अतीता। ६४ जनाः मृताः। 
  तमिल्नाटे दिनद्वयं यावत् रोगबाधिताः प्रतिदिनं ५०० इति क्रमेण वर्तन्ते। चेन्नैनगरं रोगव्यापनस्य केन्द्ररूपेण वर्तते। राज्ये निखिलं ४०५८ रोगबाधितेषु २००८ परिमितं चेन्नै प्रान्ते एवास्ति।