OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 28, 2020

लद्दाख समीपस्थं व्योमनिलयं चीना विकासयति ; धावनमार्गे युद्धविमानानि। 
नवदिल्ली > संघर्षावस्थायां वर्तमानायाः लद्दाख प्रविश्यायाः समीपस्थं व्योमनिलयं चीनया विकास्यते इति सूचना। मेय् ५, ६ दिनाङ्कयोः 'पाङ्कोङ्' ह्रदसमीपं  भारत-चीनसैनिकयोर्मिथः प्रतिद्वन्द्वः संवृत्तः आसीत्। ततः २०० कि. मी. दूरस्थे व्योमनिलये महन्निर्माणप्रवर्तनानि प्रचलन्तीति उपग्रहचित्रैः स्पष्टते। 'एन् डि टि वि' वार्ताप्रणाल्या एवेयं वार्ता बहिरागता। 
  टिबटस्थे 'एन्गारि गुन्सा' व्योमनिलये एव निर्माणप्रवर्तनानि प्रचलन्ति।उदग्रयानानां युद्धविमानानां च अवतारणाय द्वितीयं भाटकयानमार्गमपि निर्माति। 
  विमाननिलयस्थस्य मुख्यधावनमार्गस्य किमपि समीपचित्रं उपग्रहचित्रेषु विद्यते। तत्र चैनाव्योमसेनायाः चत्वारि युद्धविमानानि दृश्यन्ते। तानि 'जे - ११' अथवा 'जे - १६' नामकानि युद्धविमानानि स्युः इति संभाव्यते।