OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 5, 2020

कोविड्रोगाणोः प्रसरणशक्ते: शमनं प्राप्नोति - राष्ट्राणि समाश्वासमार्गे।
         नवदहली> २०२० वर्षस्य जनुवरि मासादारभ्य आरब्‍धा कोविड्भीतिः सावधानतया शमनं प्राप्नोति। कोविड्रोगाणोः प्रसरणशक्तिः शाम्यति इति विविधानां विश्वराष्ट्राणाम् अधुनातनस्थितिम् आधारीकृत्य विश्ववार्तामाध्यमाः सूचयन्ति। द्विलक्षाधिकानां जनानां मरणाय कारणस्य कोरोणरोगाणोः सामाजिकव्यापनं फेब्रुवरि-मार्चमासयोः अधिकमासीत्। किन्तु, अधुना तादृशं रोगव्यापनं न दृश्यते इति विविधानां राष्ट्राणां रोगिणां संख्या सूचयति। सम्पूर्णपिधानसहितानां नियन्त्रणानां फलप्रदरीत्‍या संयोजनं तथा निरीक्षण-परीक्षणादिकं च रोगाणोः सामाजिकव्यापनं प्रतिरोद्धुम् उपकारकम् अभवत्। अमेरिकदेशस्य स्थिति: निराशाप्रदायिका चेदपि एष्यस्य यूरोपस्य च स्थितिः समीचीना एव। अत एव यूरोपीयराष्ट्रेषु सम्पद्व्यवस्थायाः पुनरुज्जीवनप्रवर्तनानि आरब्धानि च। बहुत्र अतीवसुरक्षाकार्यक्रमैः सह यन्त्रागारकेन्द्राणि, वाणिज्यकेन्द्राणि, भोजनालयाः, पुस्तकालयाः च प्रवर्तन्ते। शैक्षिकस्थापनानां प्रवर्तनं भागिकतयैव आरब्धं दृश्यते। बहिर्गमनवेलायां मुखावरणधारणम् अवश्यं करणीयं भवति। भारते अपि सम्पूर्णपिधानं तृतीयस्तरं प्रविष्टं चेदपि आनुकूल्यादिकं दत्तं वर्तते च। तथापि सम्पूर्णपिधाननियन्त्रणेषु आनुकूल्यादिकं विचिन्त्य एव दातव्यम् इति विशारदाः अभिप्रयन्ति च।