OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 6, 2020

सम्पूर्णपिधानकालम् उपयुज्य भारतीयरेल्विभागः। 
     नवदहली> मार्च्२४ तः आरब्धस्य सम्पूर्णपिधानकालस्य सदुपयोगं कृत्वा भारतीयरेल्विभागः। कालेऽस्मिन् विभागेन १९२४८८ कि.मि. रेल्मार्गाणां पुनर्निर्माणं कृतं वर्तते। अन्यत् यात्रासेवनं किमपि नास्तीत्यतः निर्माणादिकं सुकरं चाभवत्। 'ओसिलेषन् मोणिटरिङ्' संविधानस्य साहाय्येन रेल्मार्गाणां स्थितिं परीक्ष्य एव आवश्यकं निर्माणादिकं कृतं भवति। एवमेव तेलङ्कानस्य कासिपेट् ,आन्ध्राप्रदेशस्य विजयवाड, कर्णाटकस्य बाङ्‌गुलुरु सिटि, गुजरातस्य बरोड इत्यादीनां रेल्सङ्केतानां नवीकरणप्रवर्तनान्यपि कालेऽस्मिन् निर्वोढुं शक्तानि सन्ति ।