OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 10, 2020

एष्या भूखण्डस्थानां राष्ट्राणां प्रशासनिक-भूमिशास्त्रविवरणानि चीनेन अपहृतानि।
         पारिस्>  विश्वराष्ट्राणां रहस्यानि  तन्त्रनियन्त्रक-चोरणद्वारा चीनेन स्वायत्तीकृतानि। फ्रान्स् राष्ट्रस्य सूचना-प्रौद्योगिकी विभागेन विवरणम् आवेदितम्।  चीनस्य सैनिकनियन्त्रणे विद्यमानेन तन्त्रनियन्त्रकचोरसङ्घेन नाय्कोण् इत्याख्येन योजनेऽयम्  आयोजिता। राष्ट्राणां भूमिशास्त्र-विवरणानि एव स्वायत्तीकृतानि। पारीस् देशं केन्द्रीकृत्य वर्तमानः एन्गाड्जेट्ट्  इति तात्रिक 'ब्लेग्' नियन्त्रकाः एव तात्रिकचोरणम् अधिकृत्य प्रत्यभिज्ञातवन्तः। एष्या राष्ट्राणां समग्रविवरणानि एवं चोरितानि इति भीतिदा घटना एव। वैदेशिकविवरणानि वैज्ञानिकीय विवरणानि, तन्त्रांशीय विवरणानि च अपहृतेषु सन्ति।