OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 16, 2020

आत्मनिर्भरभारताभियानम् - चतुर्थस्तरप्रख्यापनम्। 
     नवदहली> प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रख्यापितस्य आत्मनिर्भर-भारताभियान-नामिकायाः परियोजनायाः चतुर्थस्तरप्रख्यापनम् अद्य धनमन्त्रिणी निर्मला सीतारामन् अकरोत्। स्वयंपर्याप्तभारताय कल्करी-धातु-व्योमयान-प्रतिरोध -केन्द्रशासनप्रदेशेभ्यः विद्युद्वितरणम् इत्येवम् अष्टविधेभ्यः मण्डलेभ्यः प्रामुख्यं दीयमानं भवति अद्यतन प्रख्यापनम्। आवश्यक-परिष्करणैः पारिस्थितिकोत्तेजनेन सह च कर्मणाम् अवसरान् वर्धयितुं तद्वारा विकसनं संवर्धयितुं च चतुर्थस्तर-प्रख्यापनं प्रामुख्यं ददाति। सार्वजनीन -प्रतिबन्धान् तर्तुं भारतस्य स्वयंपर्याप्त-क्षमतायाः शाक्तीकरणं केन्द्रसर्वकारस्य मुख्यं लक्ष्यं भवति, एवं भारतस्य विश्वनिक्षेपकमैत्र्याः वर्धनं च लक्ष्यीकृतं वर्तते - धनमन्त्रिणी अवदत्। एवं समस्तेषु मण्डलेषु  सर्वकारनियन्त्रणैः सह निजीयत्व-संस्थानां निक्षेपस्वीकारः क्रियते इत्यपि परियोजनायाः चतुर्थस्तर-प्रख्यापने मुख्यमासीत्।