OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 6, 2020

आरोग्यसेतु आप्‌ सुरक्षितम् - केन्द्रसर्वकारः।
    नवदहली> आरोग्यसेतु आप्‌ सुरक्षितम् इति केन्द्रसर्वकाराय नियममन्त्री रविशङ्करप्रसादेन उक्तम्। आप् तः व्यक्तीनां निजीयांशाः न अपहृताः इति तेन सूचितम्। प्रत्येकं व्यक्तिम् प्रत्यभिज्ञातुम् आरोग्यसेतु आप्‌ संविधानम् अपर्याप्तम् भवतीति तेन उक्तम्। कोविड् प्रतिसन्धेः तरणायैव संविधानस्यास्य उपयोगः सर्वकारेण प्रेरितः भवति, संविधानमिदं शाश्वतं न भवति - मन्त्रिणा सूचितम्‌। वैय्यक्तिकांशाः अपह्रियन्ते इति भीतिः मा भवतु इत्यपि तेन निवेदितम्। राष्ट्रे सर्वकारकर्मकरैः आरोग्यसेतु आप्‌  उपयोक्तव्यम् इति केन्द्रसर्वकारेण निर्बन्धरूपेण निवेदितमासीत्। किन्तु, संविधानेऽस्मिन् व्यक्तीनां निजीयांशानां सुरक्षाविषये न्यूनताः सन्तीति प्रतिपक्षनेतृभिः तत्तत्वनिपुणैः च आरोपितञ्च। अत एव केन्द्रसर्वकारपक्षतः आप् विषये विशदीकरणं दत्तं वर्तते।