OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 14, 2020

आत्मनिर्भरभारताभियानस्य द्वितीयस्तरविशदीकरणं धनमन्त्रिणी अकरोत्।
   नवदहली> २०लक्षंकोटिरुप्यकाणाम्‌ आत्मनिर्भरभारताभियाननामिकायाः आर्थिकोत्तेजकपरियोजनायाः विशदीकरणं ह्यः धनमन्त्रिणा निर्मला सीतारामन् महोदयया कृतम् आसीत्। परियोजनायाः अस्याः द्वितीयस्तरविशदीकरणम् अद्य धनमन्त्रिणी निर्मला सीतारामन् महोदया अकरोत्। परियोजनायाः द्वितीयस्तरः राज्यान्तरकर्मकरेभ्यः कृषकेभ्यः च प्रधान्यं ददाति इति धनमन्त्रिणी विशदयत्। ९ पद्धतयः अद्य प्रख्यापिताः सन्ति। तासु ३पद्धतयः राज्यान्तरकर्मकराणां क्षेममावहन्ति। तेषां जीवनं केन्द्रसर्वकारेण प्राधान्यत्वेन स्वीक्रियतेति धनमन्त्रिणी अवदत्। दरिद्रविभागानां कृतेऽपि पद्धतयः वर्तन्ते। कार्षिकसम्बन्धस्य ऋणस्य प्रत्यर्पणाय समयः अस्य मासस्य ३१ दिनाङ्कपर्यन्तं दीर्घीकृतः। किसान् क्रेडिट् कार्ड् द्वारा २५ लक्षं कर्षकेभ्यः २५००० कोटिरुप्यकाणि दत्तानि इति धनमन्त्रिणी विशदयत्। ३ कोटिकर्षकेभ्यः मासत्रयात्मकस्य नियमानुसृतावधिः प्रख्यापिता वर्तते। राज्यस्तरीय दुरन्तनिवारणनिधिद्वारा ११००२ कोटिरुप्यकाणि दत्तानि सन्ति, राष्ट्रियग्रामीणकर्मप्रदानपरियोजनायां २.३३ कोटि जनाः पञ्जीकरणम् अकुर्वन्, अनया परियोजनया १००००कोटिरुप्यकाणि दत्तानि, अन्येभ्यः राज्येभ्यः कर्म उपेक्ष्य आगतान् कर्मकरान् देशी राष्ट्रिय-ग्रामीण-कर्मप्रदान-परियोजनायाम् अन्तर्भावयितुं पर्यालोचना वर्तते - निर्मला सीतारामन् विशदयत्।