OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 8, 2020

लोकराष्ट्रेषु कोविड् प्रत्याघातः रूक्षः। 
अमेरिक्कायां वृत्तिरहिताः ३.३कोटिपरिमिताः।
 >  कोविड्रोगस्य आघाते लोकराष्ट्राणि विविधमण्डलेषु अतिक्लेशमनुभवन्ति। बहुषु राष्ट्रेषु रोगसंक्रमणम् अनियन्त्रितं वर्तते। लोके निखिले रोगबाधिताः ३८,५५,१४३ प्राप्ताः। मृत्युसंख्या २,६६,१९५ अभवत्। 
 अमेरिक्कायां कोविड् कारणेन वृत्तिविनष्टानां संख्या ३.३कोटिपरिमिता जाता इति राष्ट्रस्य उद्योगमन्त्रालयेन निगदितम्। किन्तु कोविड्प्रतिरोधाय रूपीकृतां कर्मसमितिम् अवसादयितुं डोणाल्ड् ट्रम्पः इच्छति। 
 ब्रिट्टने इतःपर्यन्तम् अनभिमुखीकृतं बृहत्तमः आर्थिकाभावक्लेशः अधुना अभिमुखीक्रियते इति 'बैंक् ओफ् इङ्लण्ट्' संस्थया उक्तम्। आर्थिकाभिवृद्धौ १४ %स्य न्यूनता संभवेदिति जाग्रतासूचनापि दत्ता। 
 रूस् राष्ट्रे प्रतिदिनं दशसहस्रं जनाः रोगबाधिताः भवन्ति। रुग्णाः १.७५ लक्षमतीताः। राजधान्यां मोस्कोनगर्यां पिधानं मेय् ३१पर्यन्तं दीर्घीकृतम्। १२ दिनाङ्कतः सामान्यगमनागमनसंविधानेषु मुखावरणमवश्यं कृतम्।  तत्रत्यः सांस्कृतिकमन्त्री अपि रोगबाधितः अभवत्। 
  जापानदेशे कोविड्रोगमुक्तये अनुकूलमिति विश्वस्यमानं 'रेम् डिसिवर्' नामकमौषधमङ्गीकृतम्। 
चीनायां वुहाने १२० सीनियर् सेक्कण्टरि विद्यालयाः उद्घाटिताः। गतमासस्य विदेशनिर्गमने ३.५%स्य वर्धनमभवत्। 
  फ्रांस राष्ट्रे नियन्त्रणेषु मेय् ११ आरभ्य भागिकतया शैथिल्यं करिष्यतीति प्रधानमन्त्रिणा एड्वेड् फिलिप्पेन सूचितम्।
  पाकिस्ताने नियन्त्रणेषु पदे पदे शैथिल्यम् अनुमोदयिष्यति। एतदाभ्यन्तरे यू ए ई तः प्रत्यागतेषु बहुषु कोविड्बाधा दृढीकृता। 
  स्वीडने मरणं त्रिसहस्रंमतीतम्। बुधवासरे ९९ जनाः मृताः। 
 पूर्वयूरोप्, आफ्रिक्का, दक्षिणपूर्वीय एष्या , पूर्वमेडिट्टरेनियप्रदेशाः, अमेरिक्का इत्येतेषु प्रान्तेषु रोगसंक्रमणं वर्धमानमस्तीति विश्वस्वास्थ्यसंघटनस्य निदेशकप्रमुखेन निगदितम्। किन्तु पश्चिमयूरोपे व्यापनं न्यूनमस्ति।