OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 1, 2020

भारते मेय् ३ दिनाङ्कात्‍परं हरितमण्डलेषु सामान्य-गमनागमन-सुविधा इति सूचना।
      नवदहली> भारते प्रख्यापितं सम्पूर्णपिधानं मेय् ३ दिनाङ्‌के समाप्यते। केन्द्रसर्वकारेण राष्ट्रे कोविड्१९ भीषातः मुक्तानि मण्डलानि हरितमण्डलानि  भीषा अधुनापि अनुभूयमनानि रक्तीयमण्डलानि कानिचन पिङ्गलीयानि चेति वर्गीकृतानि वर्तन्ते। सम्पूर्णपिधानप्रतिग्रहणात्परमपि रक्तीयमण्डलेषु नियन्त्रणानि अनुवर्तयिष्यन्तीति अधिकृतैः सूचितम्। तथापि हरितमण्डलेषु सामान्यगमनागमनसौविध्याय च अनुमतिः दास्यति इत्यपि सूचना अस्ति। किन्तु विमान-रेलयानगमनाय अनुमतिः न स्यात्। नगरप्रदेशेषु नियन्त्रणपूर्वकं सञ्चारस्वातन्त्र्यं लप्स्यते। अधुना राष्ट्रे १५% ग्रामेष्वेव कोविड्१९ भीषा वर्तते। अतः ग्रामीणप्रदेशेषु अधिकतया प्रवर्तनानुकूल्यं स्यात्। सम्पूर्णपिधानात्परं देयानां विविधानानां सञ्चारानुकूल्यानां विषये औद्योगिकस्तरे चर्चाः क्रियमाणाः वर्तन्ते च।