OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 29, 2020

एम् पि वीरेन्द्रकुमारः दिवंगतः। 

राज्यसभासदस्यः, भूतपूर्वः केन्द्रमन्त्री, 'मातृभूमी' दिनपत्रिकायाः अध्यक्षः, प्रमुखः साहित्यकारः , .....कर्मनिरतः जनकीयनेता। 
अन्त्यः ह्यः रात्रौ ११.३०, अन्त्यकर्माणि अद्य सायं पञ्चवादने वयनाटस्थे स्वगृहे।
कोष़िक्कोट् >  साहित्यकारः, प्रभाषकः, कर्मनिरतः सामाजिकः, प्रमुखः 'सोष्यलिस्ट्'नेता , भूतपूर्वः केन्द्रमन्त्री, पत्रकारितामण्डलेषु कृहस्तः नेता .... इत्यादिभिः बहुभिर्विशेषणैः अलङ्क्रियमाणः एम् पि वीरेन्द्रकुमारः दिवंगतः। ह्यः रात्रौ ११.३०वादने कोषिक्कोटस्थे कस्मिंश्चित् निजीयातुरालये हृदयाघातेन आसीत् तस्य परलोकप्राप्तिः। अन्त्यकर्माणि अद्य सायं ५ वादने वयनाटस्थे पुलियार्मलनामके जन्मग्रामे स्वगृहे सम्पत्स्यति। 
  जनतादलमिति राजनैतिकदलस्य अध्यक्षपदं बहुकालमलङ्कृवान् वीरेन्द्रकुमारः केन्द्रमन्त्रिसभायां वित्तमन्त्रालये वृत्तिमन्त्रालये च सहमन्त्रिरूपेण बहुकालं कार्यं कृतवान्।  इदानीं केरलतः राज्यसभासदस्यः भवति। 
  साहित्यमण्डले च सः स्वकीयां व्यक्तिमुद्रामालेखितवान्। सांस्कृतिक- दार्शनिकविषयेषु असंख्यानां प्रौढानां कृतीनां कर्ता भवति वीरेन्द्रकुमारः। केन्द्र-केरलसाहित्याक्कादमीपुरस्काराः , ओडक्कुष़ल् पुरस्कारः, वयलार् पुरस्कारः इत्यािभिः बहुभिः पुरस्कारैः सम्मानितः। 
  पत्रकारमण्डले अपि तस्य स्थानम् अद्वितीयमासीत्। 'मातृभूमि' इति कैरलीपत्रिकायाः चेयर्मान्, मानेजिङ् एडिट्टर् च अस्ति। प्रस् ट्रस्ट् आफ् इन्डिया इत्यस्य उपाध्यक्षः, कोमण् वेल्त् प्रस् यूणियन् अङ्गः, इन्डियन् न्यूस् पेपर् सोसैटि इत्यस्य निर्वाहकसमित्यङ्गः एतादृशानि बहूनि पदानि तेन अलंकृतानि।