OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 10, 2020

जननी जन्मभूमिश्च स्वर्गादपि गरीयसीl 
विश्वमात्रे साष्टाङ्गप्रणामः
सान्स्ग्रीट् अनुप्रयोगः दैनिक-शुभ-सन्देशप्रेषणाय।
         अद्य विश्वमातृ दिनम्। केरलराज्यस्य दश संस्कृताध्यापकानां लैव् सान्स्क्रिट् (livesanskrit) नाम्नैकः संघो वर्तते | तेन संघेन निर्मितं आण्ड्रोयिड् अनुप्रयोगो (App) भवति सान्स्ग्रीट् (Sansgreet)। प्रत्येकं दिने तद्विशेषतामाश्रित्य सन्देशचित्राणि निर्मीयन्ते अनेन लैव् सान्स्क्रिट् संघेन । तच्चोपलभ्यन्ते sansgreet अनुप्रयोगे |  जीवन्ती विश्वभाषैव संस्कृतमिति सन्देशोत्पादनक्षमतास्ति एतेषां सन्देशचित्राणाम्। एतेषां चित्राणां  प्रभावेण जनानां मनसि संस्कृतं संस्कृतिं च प्रति समादरो जायते । सर्वविधेषु विशेषावसरेषु मित्रेभ्यः बन्धुभ्यः प्रणयिजनेभ्यः  गुरुजनेभ्यश्च  प्रेषणाय अस्मिन्ननुप्रयोगे विद्यमानानि आशंसापत्राणि बहूपकारकाणि हृदयाह्लादकारीणि चेति संस्कृतप्रेमिणः   वदन्ति। वाड्साप् मुखपुस्तिका प्रभृतिषु सामाजिकमाध्यमेषु  'सान्स्ग्रीट्' चित्राणि जनैः नितरां प्रेष्यन्त एव | प्लेस्टोर्-तः अस्यानुप्रयोगस्य अवारोपणं (download) कर्तुं शक्यते |I