OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 31, 2020

भारते सम्पूर्णपिधानं सोपानबद्धतया निराक्रियते। 
राष्ट्रस्य उद्घाटनाय सोपानत्रयं विहितम्! उद्घाटनं १ जूण् ८ दिनाङ्कतः!
 नवदिल्ली >  ६७ दिनानां पिधानस्यानन्तरं राष्ट्रोद्घाटनाय भारतम्। जूण् प्रथमे दिने आरभ्यमाणे पिधानस्य पञ्चमसोपाने केवलं तीव्रमण्डलेष्व कर्कशनियन्त्रणानि विधास्यन्ति। अन्यमण्डलप्रदेशेषु सोपानबद्धतया साधारणप्रवर्तनानि अनुमोदितुं केन्द्रशासनेन 'अण्लोक् -१'नामकाः मार्गनिर्देशाः उद्घुष्टाः। 
  मुख्याः निर्देशाः - 
* अपिधानं - १ काले$पि मुखावरणधारणं, सामाजिकदूरपालनम् इत्यादीनि अवश्यानि!
* विवाहः,मरणानन्तरक्रिया इत्यादीनां सामान्यकार्यक्रमाणां नियन्त्रणमनुवर्तिष्यते!
* तीव्रमण्डलेभ्यः बहिः कानि कानि नियन्त्रणानि  आवश्यकानीति तत्तद्राज्यसर्वकारैः निर्णेतुं शक्यते! 
* जूण् ८तः आराधनालयाः विपणिकलापाः, भोजनालयाश्च उद्घाटनीयाः! 
 'अपिधानं २' सोपाने  विद्यालयानामुद्घाटनविषये राज्यसर्वकारैः सह चर्चां कृत्वा अन्तिमनिर्णयः कार्यः! अपिधानस्य तृतीयसोपाने चलच्चित्रशालाः ,उद्यानानि , इत्यादीनां सामान्यजनसम्पर्कमण्लानां विषयेषु निर्णयः भविष्यति!