OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 27, 2020

भारते कोविड्१९ रोगनिर्णयपरीक्षणं वर्धितम् - ऐ सि एम् आर्।
        नवदहली> गतमासेषु भारतराष्ट्रे कोविड्१९ रोगनिर्णयपरीक्षणं वर्धितम् इति ऐ सि एम् आर्। भारते अधुना प्रतिदिनं १.१ लक्षं रोगनिर्णयपरीक्षणं क्रियते इति ऐ सि एम् आर् अध्यक्षः डा.बलरामभार्गवः अवदत्। राष्ट्रे वर्तमानासु ६१२ कोविड्१९ रोगनिर्णयप्रयोगशालासु ४३० प्रयोगशालाः सर्वकारीयाः भवन्ति इत्यपि सः अवदत्। प्रयोगफलं दृश्यते इत्यतः कोविड्१९ प्रतिरोधाय राष्ट्रे हैड्रोक्सिक्लोरिक्विन् औषधस्य प्रयोगम् अनुवर्तयिष्यति,अपि च अस्य औषधस्य प्रयोगेण पार्श्वफलानां काठिन्यमपि न्यूनं भवति - सोऽवदत्। सुरक्षायाः आशङ्कतया विश्वस्वास्थ्यसमित्या हैड्रोक्सिक्लोरिक्विन् औषधस्य प्रयोगः आंशिकतया निरोधितः आसीत्। किन्तु भारते  औषधप्रयोगविषये गतसप्ताहेषु कृतानां पठनानाम् आधारेण एव  औषधस्यास्य प्रयोगाय ऐ सि एम् आर् पक्षतः निर्देशः दत्तः वर्तते।