OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 10, 2020

सर्वकारस्य साहाय्यं विना एककोटिरूप्यकाणि व्ययीकृत्य सेतुः निर्मितवन्तः भारतीय ग्रामीणाः।

      गुवाहटी> सर्वकारस्य साहाय्यं विना एककोटिरुप्यकाणि व्ययीकृत्य सेतुः निर्मितवन्तः असम राज्यस्य ग्रामीणाः। कामरूपजनपथे नागर्बेरग्रामवासिनः जलजाली नद्यः उपरि स्वीयं धनम् उपयुज्य काष्ठसेतुः निर्मितवन्तः।
     वर्षा काले नद्यः पारं गन्तुं ग्रामीणाः अतीव क्लेशम्  अनुभूतवन्तः आसन्। बालकान् विद्यालये प्रेषयितुं, रुग्णान् आतुरालयं प्रापयितुं च लघु नौकाः एव एतैः आश्रिताः आसन्। सेतोः आवश्यकताम् उक्त्वा निरन्तरम् अधिकारिणां पुरतः याचिताः किन्तु प्रक्रमाः न अभवन् । अन्ते ग्रामीणाः स्वीयं धनं व्ययीकृत्य सेतुं निर्मातुं निश्चितवन्तः अभवन् इति इन्त्याटुडे माध्यमेन  आवेदितम्।
     नागर्बेरेस्थेभ्यः दश ग्रामेभ्यः ७०००ग्रामवासिनः मिलित्वा एव सेतु निर्माणाय धनसमाहरणं कृतवन्तः। २०१८ वर्षे एव सेतोः निर्माणम् आरब्धम्। ग्रामीणानां ऐकमत्येन परिश्रमेण च वर्षद्वयाभ्यन्तरे सेतुनिर्माणं सम्पूर्णम् अभवत्। ३३५मीटर् दीर्घः भवति सेतुः। इदानीं वज्रलेपीय सेतुनिर्माणाय जनाः सर्वकारस्य पुरतः निवेदितवन्तः आसन् इति प्रदेशवासिनः अवदन्।