OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 3, 2020

केरलस्य कोविड्प्रतिरोधाय शशि तरूरस्य अतुल्यं योगदानं - "Thermal Optical Imaging Camera" ।

 अनन्तपुरी >  केरलस्य कोविड् प्रतिरोधकर्ममण्डलाय अधिकोर्जं प्रदाय लोकसभासदस्यस्य शशि तरूरस्य महत्तरं योगदानम्। कृत्रिममेधाशक्तियुक्तं  मुखावगमनसाङ्केतिकविद्याधिष्ठितं "Thermal Optical Imaging Camera" नामकं चित्रग्राहियन्त्रं केरलराजधानिम् आनीय सः केरलस्य कोविड्प्रतिरोधयज्ञाय  शक्तिं प्रददात्। 
  सामाजिकदूरं पालयतां अनेकेषां शरीरतापं युगपद् प्रत्यभिज्ञातुं अनेनोपकरणेन शक्यते। शशि तरूरस्य आगोलसौहृदं 'एम् पि निधिं' चोपयुज्य जर्मनीतः एवेदं तापीयचित्रग्राहियन्त्रम् आनीतम्। गते एप्रिल् २४तमे जर्मन्यां कोलोण् प्रदेशात् डि. एछ्. एल् संस्थायाः सविशेषविमाने पारीस्, ब्रसल्स्, लीप्सिग्, बहरिन्, दुबाय् इत्येतैः विमाननिलयैः २८तमे दिनाङ्के बंगलुरु प्रापितम्। ततः वीथीमीर्गेण अनन्तपुरं प्रापितम्। 
  ह्यः अनन्तपुरीतः स्वराज्यं गतवताम् इतरराज्यकर्मचारिणां शरीरतापः अनेन यन्त्रेणैव अवगतः। ५.८ लक्षं रूप्यकाणि मूल्ययुतस्य यन्त्रस्य आनयनव्ययः २.७५ लक्षम् अभवत्। इतरराज्यकर्मकराणां गमनसमये तथा प्रवासिनाम् आगमनसमये च इदं चित्रग्राह्युपकरणम् अत्यन्तं प्रयोजनप्रदं भविष्यतीति मन्यते।