OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 25, 2020

केरले कोविड्बाधिताः प्रतिदिनं शताधिकाः। 
अनन्तपुरी > केरलराज्ये अनुस्यूततया षष्ठे दिने$पि कोविड्रोगबाधितानां प्रतिदिनसंख्या शताधिकाः वर्तन्ते! अपि च प्रतिदिनसंख्या अनुक्रमं वर्धते च। ह्यः १५२ जनाः कोविड्बाधिताः इति स्थिरीकृताः। एतावत्पर्यन्तस्य उच्चतरा संख्या। रोगबाधितेषु ९८जनाः विदेशादागताः, ४६ राज्यान्तरेभ्यः आगताश्च। सम्पर्केण ८ जनाः कोविड्बाधिताः अभवन्। 
  दिनंप्रति विदेशेभ्यः इतरराज्येभ्यः च सहस्रशः जनाः केरलं प्रत्यागच्छन्ति। आगमनेन सहैव एकान्तवासाय विधीयन्ते च। अतः सम्पर्कितरोगबाधा राज्ये न्यूनातिन्यूनं भवति।
  आहत्य ३६०३ जनाः रुग्णाः अभवन्। तेषु १८८८ स्वस्थीभूताः। २२ मरणानि चाभवन्।