OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 22, 2020

विश्वे कोविड्१९ रोगिणः उपनवतिसहस्रम्।
       वाषिङ्टण् > विश्वे कोविड्१९ बाधितानां संख्या ८९ लक्षं , मरणसंख्या ४.६६ लक्षं च अतीता। गते चतुर्विंशतिघण्टाभ्यन्तेरे १.५० लक्षं जनाः कोविड्१९ बाधिताः चतुस्सहस्राधिकाः मृताः च अभवन्। अमेरिक्केदेशे रोगबाधितानां संख्या २३ लक्षम् अतीता। ब्रसीले संख्येयं १०.7, रष्यदेशे ६ लक्षं च भवति। भारते तु रोगबाधिताः ४ लक्षम् अभवन्। पेरुदेशे २.५० लक्षं रोगबाधिताः वर्तन्ते। तथापि ब्रिटण्,स्पेयिन्, इटलि इत्यादिषु राष्ट्रेषु रोगबाधितानां संख्या न्यूना अभवत्। विश्वे एतावता ४७.३७ लक्षं जनाः रोगमुक्ताः अभवन्, ३७.०७ लक्षं जनाः अधुना चिकित्सायां वर्तन्ते च।