OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 13, 2020

नेप्पालस्य प्रकोपनं - भुषुण्डिप्पयोगेण एकः भारतीयकृषकः मृतः। 
भुषुण्डिप्रयोगे आहतं पुरुषं आतुरालयं नयति। 
पाट्न >  सीमा उल्लङ्घिता इत्यारोप्य नेप्पालीयारक्षकैः कृतेन भुषुण्डिप्रयोगेण भारतीयकृषकः हतः। बिहारीयः विकेष् यादवः [२२] एव मृतः। 
  उदयठक्कुरः [२४], उमेशरामः [१८], इत्येतै व्रणितौ। लागन् यादवः [४५] इत्येषः नेप्पालस्य सायुधारक्षकसेनया [ए पि एफ्] गृहीतः। 
  बिहारराज्यस्य सीतामढिजनपदसमीपस्थायां भारत-नेप्पालसीमायां कतिपयकालेन संघर्षावस्था वर्तते। लिपुलेखः,कालापानी, लिम्पियाधुरा इत्येते प्रदेशाः स्वकीयाः इत्यधिकारमालक्ष्य नेप्पालराष्ट्रेण नूतनं भूचित्रं प्रकाशितमासीत्। तदनन्तरमेव सङ्घर्षः अजायत। 
  सीमायां परिवेष्टनस्याभावेन उभयराष्ट्रनिवासिनः बन्धुजनसन्दर्शनाय इतस्ततः सञ्चरन्तः सन्ति। कोविड्प्रतिरोधजाग्रतारूपेण पिधानं वर्तमाने सीमाप्रदेशे भारतीयानां सान्निध्यं सञ्चारं च ए पि एफ् दलेन प्रतिरुद्धमित्यतः एव इदृशः घटनाविशेषो जात इति अधिकारिभिः निगदितम्।