OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 18, 2020

चीनभारतयोः सङ्‌घर्षः - सर्वपक्षमेलनाय प्रधानमन्त्रिणः नरेन्द्रमोदिनः आह्वानम्।
   नवदहली> लडाक् सीमनि चीनभारतयोर्मध्ये सञ्जाते सङ्घर्षे आशङ्कां प्रकटय्य यु एन्।  द्वे राष्ट्रे प्रत्यपि संयमनपालनाय यु एन् अध्यक्षः अन्टोणियो गुटेरस् निरदिशत्। नियन्त्रणसीमनि सञ्जातेन सङ्घर्षेण द्वयोरपि राष्ट्रयोः सैनिकानां जीवनाशः अपि सञ्जातः वर्तते, विषयेऽस्मिन् यु एन् कार्यालयस्य उपवक्त्रा एरि कनेको महोदयेनापि आशङ्का निवेदिता। पश्चिमलडाक् मध्ये सञ्जातेन सङ्घर्षेण २० भारतसैनिकाः ४३ चीनसैनिकाः च मृताः वर्तन्ते। समस्यापरिहाराय नयतन्त्रस्तरे चर्चाः पुनरारब्धाः च।