OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 15, 2020

महानगरेषु कोविड्भीः नापसरति।
दिल्ल्यां केन्द्रशासनम् अन्तर्गच्छति। 
अद्य अमित् शाहस्य नेतृत्वे सर्वदलोपवेशनम्। 
नवदिल्ली >  चेन्नै, मुम्बई, दिल्ली नगरेषु कोविड्बाधा अतिरूक्षतया अनुवर्तते। दिल्ल्यां कोविड्प्रतिरोधविये सर्वोच्चनीतिपीठस्य विमर्शः अपि जातः इत्यतः केन्द्रशासनस्य व्यवधानं निर्णीतम्। 
  रोगिणाम् उपचारसुविधान्यूनतां परिहर्तुं ५०० रेल् यानकक्षाः सज्जीकरिष्यति। षड्दिनाभ्यन्तरे राजधानिमण्डले कोविड्परिशोधनाक्षमतां त्रिगुणीकरिष्यति। तथा च कोविड्प्रतिरोधप्रवर्तनस्य साहाय्यार्थं ६ वरिष्ठानां ऐ ए एस् अधिकारिणां सेवा दीयते।   प्रधानमन्त्रिणः निर्देशानुसारं केन्द्रगृहमन्त्रिणा अमित्शाहेन आयोजिते समुपवेशने आसीदेते निर्णयाः। 
  अद्य राजनगरीस्थानि राजनैतिकदलानि समावेश्य सर्वदलोपवेशनमपि सम्पत्स्यति। दिल्ल्यां रोगबाधिताः ४०००० उपगच्छन्ति।