OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 28, 2020

जयपुरप्रान्ते सत्कथामन्दाकिन्या: प्रसारणम् 

    जयपुरम्> संस्कृतभारत्या जयपुरप्रान्तेन सत्कथामन्दाकिनि इति कार्यक्रमस्य आयोजनं फ़ेसबूक् द्वारा ३० अप्रेलत: मईमासपर्यन्तं निरन्तरं जातम्| अस्मिन्न् कार्यक्रमे विभिन्नै: विद्वद्भिः नैकानां श्रेष्ठजनानां जीवनकथा: श्राविता:| एता: कथा: वेद-पुराण-उपनिषद्-लौकिकंसाहित्यं सामाजिकपरिप्रेक्ष्यविषयिणि भवन्ति स्म| गृहसंरोधनकाले संस्कृतप्रेमिणां कृते एष: प्रकल्प: सिद्ध: इति तेषां प्रतिक्रियया ज्ञातम्| अस्य प्रकल्पस्य प्रसारणं प्रतिसायं ०८ वादनत: ०८:३० वादनपर्यन्तं भवति स्म| एतावत् प्राय: २८ कथानां जयपुरप्रान्तस्य फ़ेसबूकामुखपटले लाइवप्रसारणं जातम्| कथायाः दिवसपूर्वं एक: कार्यकर्ता कथावक्तुः परिचयं कथयति स्म| अस्य कार्यक्रमस्य निर्देशक: डॉ० पवनव्यास: संयोजक: तकनीकीसहायकश्च डॉ० घनश्यामहरदेनिया चासीत्| कथाकाराणां समन्वयस्य कार्यं प्रान्तसंपर्कप्रमुकः डॉ० रघुवीरप्रसादमहोदयेन दृष्टम् | प्रचाराय सुन्दराणां फ़लकानां निर्माणं प्रतिदिनं सुश्रीशैलीप्रकाश: दीपकश्च कुरुत: स्म|