OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 8, 2020

आविश्वं कोविड्रोगिणः सप्ततिलक्षं , मरणानि चतुर्लक्षमतीतम्। 
  > विश्वे अद्यावधि ७०,३१,३७७ जनाः कोविड् - १९रोगबाधिताः अभवन्। एषु ३४,३६,८७० जनाः रोगमुक्तिं प्राप्तवन्तः। रुग्णसंख्यायां यू एस् साम्प्रतमपि प्रथमस्थानमावहति। 
   यू एस् मध्ये रोगबाधितानां संख्या विंशतिलक्षमुपगच्छति। तत्र १,१२,१८७ मरणान्यभवन्। द्वितीयस्थाने ब्रसीलः वर्तते। ६.७८ लक्षं रोगग्रस्ताः सन्ति। किन्तु ब्रसीलसर्वकारेण तत्रत्यः कोविड्रोगवृत्तान्तः अन्तर्जालात् निष्काषितः। कोविड्व्यापननियन्त्रणे राष्ट्रपतिःजैर् बोल्सनारो महान् पराजयः इति आक्षेपश्च बहिरागच्छन्नस्ति। 
  रूस् राष्ट्रे ४.६८लक्षं कोविड्बाधाः दृढीकृताः। ५,८५९ मरणानि च अभवन्। स्पेयिने २.८८लक्षं  रोगबाधिताः, २७,१३५ मृताश्च सन्ति। 
  ब्रिट्टने रुग्णाः २.८६लक्षमतीताः। ४०,०००अधिकाः कालगतिं प्राप्ताः। भारते रुग्णानां संख्या अनुदिनं वर्धते। अद्यावधि २,५६,५६३ जनेषु कोविड्रोगः स्थिरीकृतः। मरणानि सप्तसहस्रमतीतानि। 
 इरान् , सौदी अरेबिया इत्यादिषु गल्फ् राष्ट्रेष्वपि कोविड् व्यापनम् अनियन्त्रितरूपेण वर्तते।