OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 6, 2020

मुखावरणधारणं उपकारप्रदम् इति प्रमाणं लब्धम्- विश्वस्वास्थ्य-संस्था।

  जनीव>  वैराणुं प्रतिरोद्धुं मुखावरणधारणं उपकारप्रदम् इति सप्रमाणं विशदीक्रियते विश्वस्वास्थ्य-संस्थया। पूर्व कालीननिर्देशात् विपरीतं निर्दिश्यते संस्थया। सार्वजनिन प्रदेशेषु सर्वे मुखावरणं धर्तव्यम् इति निर्देशः अधुना प्रसारितः अस्ति। The lan site इति पत्रिकायामेव विवरणोऽयं प्रसारितम्। 
मुखावरणधारणेन नासिकायाः मुखात् वा स्रवाणां प्रसरणैः जायमानं  रोगव्यापनं रोद्धुं शक्यते।  अमेरिक, कानड, लण्टन्, चीना इत्येतानां विश्वविद्यालयेषु सम्पन्ने अनुसन्धाने एव नूतनोऽयं अध्ययनफलम्।