OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 1, 2020

केरलीयविद्यालयेषु अद्य विद्यारम्भः - 'ओण् लैन्' द्वारा! 
विक्टेर्स् नालिकाद्वारा अद्य आरब्धः +२ कक्ष्यायाः आङ्लविषयवर्गः!
अनन्तपुरी > केरलीयविद्यालयछात्राणामद्य नूतन साक्षिकसंवत्सरस्य प्रारम्भः। प्रथमकक्ष्यातः आरभ्य दशमीकक्ष्यापर्यन्ताः छात्राः तथा +२ छात्राश्च स्वगृहेषु एव तिष्ठन्तः अध्ययनदिनानां प्रारम्भः कुर्वन्ति। 'कैट् विक्टेर्स्' संप्रेषणनालीद्वारा 'First Bell' नामकाः ओण् लैन् वर्गाः प्रचलन्ति। प्रतिविषयं अर्धहोरायुतवर्गाः एव सन्ति। प्रभाते ८.३० वादनतः ५.३० वादनपर्यन्तमेव वर्गाः प्रचलिष्यन्ते। प्रथमवर्गः +२ छात्राणां कृते आङ्गलविषये भविष्यति! 
  दूरदर्शनं, आन्ड्रोय्ड् दूरवाणी, सङ्गणकयन्त्रम् इत्यादिभिः कक्ष्याः अनुगन्तुं शक्नुवन्ति। www.victers.kite.Kerala.gov.in इति अन्तर्जालद्वारा , facebook.com/Victerssduchannel इति फेस् बुक् द्वारा अपि तत्समयसम्प्रेषणं द्रष्टुं शक्यते। संप्रेषणानन्तरं youtube.com/itsvicters इति यूट्यूब् नालिकाद्वारा अपि द्रष्टुं शक्यते। प्रथमसप्ताहे वर्गाः परीक्षणरूपेणैव स्वीक्रियन्ते। अगामिसोमवासरे यथाक्रमं पुनःसंप्रेषणमपि भविष्यति।