OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 29, 2020

संस्कृतदिनमहोत्सवस्य उद्‌घाटनम् - डा. बलदेवानन्द सागर

  केरलम्> -संस्कृतभारत्याः केरलविभागस्य विश्वसंस्कृतप्रतिष्ठानस्य अस्य संवत्सरस्य संस्कृतदिनमहोत्सवस्य तथा संस्कृतसप्ताहाचरणस्य उद्‌घाटनं सुप्रसिद्ध संस्कृतवार्तावतारकेषु प्रथमस्थानीयलंकृतः, तथा प्रसारभारत्याः  उपदेशाङ्ग: संस्कृतपण्डितः च,  डा. बलदेवानन्दसागर: करिष्यति। २०२० जूलैमासे ३१ दिनाङ्के प्रातः ११ वादने उद्‌घाटनकार्यक्रम:  विश्व संस्कृतप्रतिष्ठानस्य फैस् बुक् अन्तर्जालद्वारा भविष्यति। विश्वसंस्कृतप्रतिष्ठानस्य एरणाकुलं जनपदस्य अध्यक्षः डा. एटनाट् राजन् नम्प्यार् महाभागः अस्य कार्यक्रमस्य अध्यक्षपदवीं अलङ्करिष्यति।
विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी तथा कोलत्तूर् अद्वैदाश्रमस्य मठाधिपति: चिदानन्दपुरी स्वामिपादाः मुख्यभाषणं करिष्यति।
जूलै ३१तः ओगस्त् ६ दिनाङ्कपर्यन्तं  सायं ५ वादनतः ६ वादनपर्यन्तं "वैखरी" इति नाम्नि संस्कृतप्रभाषणपरम्परा प्रचलिष्यति। अस्य कार्यक्रमस्य उद्घाटनं संबोध् फौण्डेषन्  आचार्य: अध्यात्मानन्दसरस्वती स्वामिपादा: करिष्यति। अनुदिनेषु  डा. पि के माधवः, डा. प नन्दकुमार:,डा. आर् रामचन्द्र:, महामहोपाध्याय डा. जी गङ्गाधरन् नायर:, डा. एम् वि नटेश: , डा. के उण्णिकृष्ण: इत्यादया: प्रमुखवर्या: प्रभाषणं  करिष्यन्ति।

-राजेष् कुमार: ।