OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 23, 2020

 भारते कोविड्बाधिताः ३० लक्षमतीताः। 

  नवदिल्ली>  गतदिने ६९,८७८ कोविड्प्रकरणेषु दृढीकृतेषु राष्ट्रे कोड्रोगबाधितानां संख्या ३०, ३०, १५५ जाता। गतदिने ९४५ जनाः अनेन रोगेण मृत्युमुपगताः। आहत्य मृत्युसंख्या ५६,६९६ अभवत्। 

  महाराष्ट्रे कोविड्बाधितानां प्रतिदिनोच्चतमसंख्या ह्यः अङ्कितम्। १४सहस्राधिकमासीत् ह्यस्तनसंख्या । अनेन अद्यावधि रोगबाधिताः ६,७१,९४२ जाताः। २२सहस्रं जनाः कालगतिं प्राप्ताः च। तमिलुनाटे ३.७३ लक्षं , आन्ध्रप्रदेशे ३.३५लक्षं, कर्णाटके २.७२लक्षं , उत्तरप्रदेशे १.८२लक्षं , पश्चिमवंगे १.३५ लक्षं , तेलुङ्काने बिहारे च एकलक्षाधिकम् इत्यस्मिन् क्रमे  रोगबाधितानां संख्या वर्तते। 

  केरले अद्यावधि ५६,३५४ जनाः रोगबाधिताः अभवन्। प्रकरणानां प्रतिदिनसंख्या सप्ताहैकं यावत् द्विसहस्राधिका वर्तमाना अस्ति। आराष्ट्रं रोगमुक्तानां प्रतिशतता ७४.३ इति आश्वासप्रदं वर्तते।