OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 28, 2020

 न्यूसिलान्ट् भीकराक्रमणम् - अपराधिनः आजीवनान्तम् स्वतन्त्रतारहितः कारागृहवासः। 

      न्यूसिलान्ट्  >  अस्मिन् राष्ट्रे २०१९ मार्च् १५ तमदिनाङ्के आराधनालयद्वयम् अतिक्रम्य ५१ प्रर्थनानिरतान्  जनान् भुषुण्डिप्रयोगेण हतवान् अपराधिः आस्ट्रेलियादेशीशयः ब्रिन्टण् हारिसण् टारन्ट् नामकः न्यूसिलान्ट् नीतिपीठेन आजीवनान्तं स्वतन्त्रतारहिताय कारागारवासाय विहितः। 

  मनुष्यत्वरहिता अत्यधिकं निन्द्या क्रूरा च हत्या एव २९ वयस्केन टारन्टेन कृत इति न्यायाधीशेन कामरूण् मान्डर् इत्यनेन निरीक्षितम्। न्यूसिलान्ट् राष्ट्रे कञ्चनापराधिनं बहिर्गमनावसररहितेन [None parole] दण्डः इदंप्रथममस्ति। 

  अक्रममतिजीवितवन्ताः रक्षां प्राप्तवन्ताश्च हर्षारवेण विधिं स्वागतीचक्रुः। आजीवनान्तनिश्शब्दता एव अपराधिरर्हतीति राष्ट्रस्य प्रधानमन्त्रिण्या जसीन्दा आर्डेन् इत्यनया उक्तम्।