OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 9, 2020

केरले अतितीव्रवृष्टिः - नैकेषु जनपदेषु प्रलयदुष्प्रभावः।

कोच्ची> द्वित्रैः दिनात्मकैः केरले अतितीव्रा वृष्टिरनुवर्तते। बहुषु जनपदेषु प्रलयप्रभावः दुरापन्नः। जलोपप्लवेन तिरुवनन्तपुरं, कोल्लं जनपदद्वयं विहाय सर्वेषु जनपदेषु गमनागमनस्थगनं , भूस्खलनं, निवासनाशः, मरणानि च अभवन्। कोट्टयं जनपदे 'एम् सि रोड्' नामको राष्ट्रियमार्गः प्रलयजले मग्नः इत्यतः गमनागमनं स्थगितम्। यात्रिकेण सह एकं कार् यानं जलप्रवाहे अप्रत्यक्षमभवत्। आलप्पुष़ा, कोट्टयं, एरणाकुलं, वयनाट् , कासर्गोड् , कोष़िक्कोट् जनपदेषु जनाः स्वावासगृहाणि त्यक्त्वा समाश्वासशिबिराणि प्रविष्टाः। कुट्टनाट् प्रान्तेषु जलोपप्लवदुष्प्रभावेन कार्षिकनाशः जन्तुनाशश्चाभवत्। सर्वासु जलसम्भरणीषु जलवितानं तासामुच्चतमाङ्कनं प्राप्तवदस्ति।