OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 6, 2020

 डा. एस् राधाकृष्णस्य जीवनमूल्यानि शिक्षकैः अनुष्ठेयानि - कटन्नप्पल्लि रामचन्द्रः। 

कटन्नप्पल्लि राम चन्द्रः (केरल मन्त्री )

       कोच्ची>  भारतस्य प्रथमोपराष्ट्रपतेः डो. सर्वेप्पल्लि राधाकृष्णस्य जीवनमूल्यानि शिक्षकैः सर्वदा सर्वथा अनुष्ठेयानीति केरलस्य नौकाशय-पुराणवस्तुविभागमन्त्री कटन्नप्पल्लि रामचन्द्रः उक्तवान्। केरल संस्कृताध्यापकफेडरेशन् नामकेन संघटनेन आयोजिते राज्यस्तरीयाध्यापकदिनोत्सवस्य उद्घाटनं ओण् लेन् द्वारा कुर्वन् भाषमाणः आसीत् मन्त्रिवर्यः। कस्याश्चनापि भाषायाः जाति घर्मादि भेदचिन्ताः न सन्ति। संस्कृतभाषायास्तु सार्वलौकिकत्वं वक्तुमर्हति। अत एव संस्कृतशिक्षकाः संस्कृतपण्डितस्य डो. राधाकृष्णस्य जीवनमूल्यानि स्वजीवने अध्यापने च अनुष्ठेतुमर्हन्ति - मन्त्रिणा प्रस्तुतम्। 

  समारोहे संघटनस्य राज्यस्तरीयाध्यक्षः पि पद्मनाभः अध्यक्षतामवहत्। टि के सन्तोष्कुमारः शिक्षकदिनसन्देशं दत्तवान्। मुख्यकार्यदर्शी सि पि सनल् चन्द्रः , पि जि अजित्प्रसादः, एस् रविकुमारः इत्यादयः भाषणम् कृतवन्तः।