OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 30, 2021

 पारिस् पर्यावरणसन्धिः; पञ्चवर्षाणि अतीतानि।

 आगोलतापवर्धनं, वातावरण-व्यत्ययः इत्यादि विविध-विषयानधिकृत्य सुप्रधानं निर्ण्यं स्वीकृतम् आसीत् २०१५ तमस्य शिखरसम्मेलने। किन्तु भौमवातावरणम् अत्यधिकं शेच्यावस्थां प्रति गच्छन् अस्ति। २०१५ तमस्य भीकराक्रमणस्य पृष्टभूमौ स्वीकृते निर्णये आगोलतापवर्धनं २° सेन्टी ग्रेड् परिधिम् लङ्घयितुम् अवसरः कदापि न दद्यात् इत्यासीत्। १९६ राष्ट्रैः निर्णयः अङ्गीकृतः। किन्तु अमेरिका आदीनि राष्ट्रैः निर्णयः न पालितः। इदानीं तापमानम् अनियन्त्रितं वर्तते।