OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 31, 2021

 अतितापः ध्रुवप्रवेशे हिमाद्रता वर्धते। भूप्रदेशाः अधिकतया निमज्जिताः भविष्यन्ति। 

 आगोलपर्यावरणावस्थाम् अधिकृत्य विचिन्तनं कर्तुं नेत र्लन्ट् देशे आयोजिते विश्व नेतृ.णाम् उपवेशने भूमेः पर्यावरणस्य तापवर्धनं अतिचर्चितम्। एवं तपमानं नियन्त्रणं विना वर्धते चेत् भूप्रदेशाः अधिकतया निमज्जिताः भविष्यन्ति इति उपवेशने सर्वे अभिप्रेन्ति। २०३०तः पूर्वं इमाम् अवस्थां परिहर्तुं न शक्यते चेत् भूप्रदेशाः अधिकतया निमज्जिताः भविष्यन्ति इति उपवेशनेन पूर्व सूचना प्रदत्ता अस्ति। ध्रुवप्रवेशे हिमाद्रतायाः वेगः ५७% अधिकम् अभवत् इत्यस्ति अध्ययन फलम् ।