OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 31, 2021

 वाहननियमलङ्घनं - फेब्रुवरि १ आरभ्य कर्कशपरिशोधना भविष्यति।      

   अनन्तपुरी>राष्ट्रियवीथीसुरक्षामासाचरणस्य अंशतया केरले यन्त्रवाहनविभागेन आरक्षकसेनया च वाहनपरिशोधना कर्कशा विधत्ता।  फेब्रुवरि प्रथमदिनादारभ्य ६ दिनाङ्कपर्यन्तं शिरस्त्राण-आसनपरिवेष्ट्रस्य च परिशोधनायाः प्राधान्यं भविष्यति। १० - १३ दिनाङ्कपर्यन्तम् अतिशीघ्रगतियुक्तानां वाहनानि विरुध्य पदक्षेपाः करिष्यन्ते। ७- १७ दिनाङ्केषु मदिरां पीत्वा वाहनचालनं, चालनसमये दूरवाणीविनियोगः, सूचनालङ्घनम्, अनधिकृतस्थगनम् इत्यादिषु प्रकरणेषु पदक्षेपाः स्वीकरिष्यन्ते।