OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 25, 2021

 मार्च् प्रथमदिनाङ्कतः ६० वयस्केभ्यः वाक्सिनः निशुलकं दास्यते।

    नवदिल्ली> मार्च् प्रथमदिनाङ्कतः ६० वयस्केभ्यः तथा रोगबाधितेभ्यः ४५ वयस्केभ्यः च वाक्सिनः निशुलकं दास्यते इति भारत सर्वकारेण ज्ञापितम्।

१०,००० सर्वकारकेन्द्रेषु २०,००० निजीय केन्द्रेषु च वाक्सिनः निशुल्कं दास्यते इति केन्द्रमन्त्रिणा प्रकाश जावडेकरेण उक्तम्। निजीय आतुरालयात् वाक्सिनं स्वीकरोति चेत् शुल्कं दातव्यंम् अस्ति।