OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 8, 2021

 भारत-नेप्पालसंबन्धमार्गः उद्घाटितः। 

  काठ्मण्डु> भारतसीमां नेप्पालराष्ट्रस्य विविधाशान् प्रदेशान् सम्बध्यमानः नूतनः मार्गः उभाभ्यां राष्ट्राभ्यां संयुक्ततया उद्घाटितः। भारतसीमायां लक्ष्मीपुरस्थात् बलारातः नेप्पालस्य सरलाहिजनपदस्थं गथय्यां सम्बध्नाति अयं मार्गः। 

  १०८ कि.मी परिमितदूरयुक्तस्य अस्य मार्गस्य निर्माणाय भारतेन ४.४४कोटि रूप्यकाणि दत्तानि। नूतना वीथी उभयोरपि राष्ट्रयोः जनानां कृते नितरां प्रयोजकीभविष्यतीति भारतीयनयतन्त्रकार्यालयेन प्रस्तुतम्।